Jesus said to him: I am the way, the truth, and the life: no man comes to God except through me.

I am Alpha and Omega, the beginning and the end, the first and the last.
Blessed are they that do his commandments, that they may have right to the tree of life, and may enter in through the gates into the city.
For without are dogs, and sorcerers, and whoremongers, and murderers, and idolaters, and whosoever loveth and maketh a lie.

Translate

Total de visualizações de página

domingo, 1 de dezembro de 2013

Bā'ibila maithyū 6

 

Bā'ibila maithyū 6


Tu unamēṁ sē dēkhā jānā cāhi'ē, puruṣōṁ sē pahalē apanē dāna nahīṁ karatē ki 1 lē dhyāna: An'yathā tu svarga mēṁ hai jō apanē pitā kī kō'ī ināma hai.
Tū tērā dāna doest jaba kapaṭī, sabhā'ōṁ aura galiyōṁ mēṁ karatē haiṁ 2 isali'ē, vē puruṣōṁ kī mahimā hō sakatā hai, tujha sē pahalē ēka turahī dhvani nahīṁ karatē haiṁ. Vāstava mēṁ mujhē lagatā hai vē apanā pratiphala pā cukē tuma sē kahatā hūṁ.
3 Lēkina tū bhīkha, tērā nahīṁ bā'ēṁ hātha tērā dāhinē hātha doeth kyā jānatē haiṁ doest jaba:
4 Tērā dāna gupta mēṁ hō sakatā hai: Aura gupta mēṁ dēkhatā tērā pitā jō khuda tujhē pratiphala dēgā.
5 Aura tū prayest jaba kapaṭī haiṁ, tū nahīṁ hō pā'ēgā: Vē puruṣōṁ kē dēkhā jā sakatā hai, sabhā'ōṁ aura galiyōṁ kē kōnōṁ mēṁ khaṛē prārthanā karanē kē li'ē pyāra kē li'ē. Vāstava mēṁ mujhē lagatā hai vē apanā pratiphala pā cukē tuma sē kahatā hūṁ.
6 Lēkina tū tū prayest, jaba tērā kōṭharī mēṁ darja karēṁ, aura tū tērā daravājā banda hast jaba, jō gupta mēṁ hai tērā pitā sē prārthanā kī, aura jō gupta mēṁ dēkhatā tērā pitā tujhē pratiphala dēgā.
Tu prārthanā jaba butaparasta kē rūpa mēṁ 7 lēkina, vyartha punarāvr̥tti nahīṁ kā upayōga karēṁ: Vē apanē jyādā bōlanē kē li'ē sunā hōgā ki lagatā hai kē li'ē.
8 Hōnā nahīṁ tu isali'ē unhēṁ paryata kī taraha: Apanē pitā tu usē pūchanē sē pahalē tu, kī jarūrata hai kyā bātēṁ jānatā li'ē.
Isa tarīkē kē bāda 9 isali'ē tu prārthanā: Hamārē pitā jō svarga mēṁ kalā, pavitra hō tērā nāma.
10 Tērā rājya ā'ē, tērā yaha svarga mēṁ hai, pr̥thvī mēṁ kiyā jā'ēgā.
11 Hamēṁ isa dina hamārī rōza kī rōṭī.
Hama apanē dēnadāra māpha kara kē rūpa mēṁ 12 aura hamēṁ hamārē r̥ṇa māpha kara dīji'ē.
13 Aura pralōbhana mēṁ hamēṁ nahīṁ sīsā, lēkina burā'ī sē bacā: Tērā kē li'ē rājya, aura śakti, aura mahimā hamēśā kē li'ē hai. Āmīna.
14 Tu puruṣa apanī trespasses māpha kara dō, apanē svargīya pitā bhī tumhēṁ kṣamā karēgā kē li'ē:
Tu puruṣa apanī trespasses māpha nahīṁ agara 15 lēkina, na tō apanē pitā bhī tumhārē aparādha kṣamā kara dēṅgē.
16 Isakē alāvā jaba tu tēja, nahīṁ hō, ēka udāsa cēharā kā kapaṭī, kē rūpa mēṁ: Vē unakē cēharē virūpita karanā, puruṣōṁ tēja karanē kē li'ē paryata vē prakaṭa hō sakatā hai ki kē li'ē. Vāstava mēṁ mujhē lagatā hai vē apanā pratiphala pā cukē tuma sē kahatā hūṁ.
17 Lēkina tū, jaba tū sabasē tēja, tērā sira abhiṣēka, aura tērā cēharā dhō;
18 Ki tū tēja karanē kē li'ē puruṣōṁ kē idhāra nahīṁ dikhā'ī dētē haiṁ, lēkina jō gupta mēṁ hai tērā pitā kē idhāra: Aura gupta mēṁ dēkhatā tērā pitā jō, tujhē pratiphala dēgā.
19 Pr̥thvī para apanē khajānē kē li'ē nahīṁ nirdhārita karanā, jahāṁ kīṭa aura jaṅga doth bhraṣṭa, aura cōrōṁ kē mādhyama sē tōṛanē kē li'ē aura cōrī jahām̐ :
20 Lēkina svarga mēṁ apanē khajānē, jahāṁ kīṛā aura na hī jaṅga doth na tō bhraṣṭa, aura jahāṁ cōrōṁ kē mādhyama sē tōṛanē aura na hī cōrī nahīṁ karatē kē li'ē ūpara rakhanā:
Āpakē khajānā hai, jahāṁ kē li'ē 21, tērā mana bhī lagā hōgā.
22 Śarīra kē prakāśa nētra hai: Isali'ē tērī āṅkha bhī hō, tō tērā sārā śarīra prakāśa sē bharā hōgā.
Tērī āṅkha burī hō, tō 23 lēkina, tumhārā pūrā śarīra andhērē sē bharā hōgā. Tumakō mēṁ hai ki isali'ē prakāśa andhakāra hō, tō usa andhakāra kitanā mahāna hai!
24 Kō'ī manuṣya dō svāmiyōṁ kī sēvā kara sakatē haiṁ: Vē ēka sē napharata hai, aura dūsarē kō pyāra kē li'ē yā tō, yā phira vaha ēka kō pakaṛa, aura dūsarē kō tuccha. Sunō paramēśvara aura dhana kī sēvā nahīṁ kara sakatē haiṁ.
25 Isali'ē maiṁ tu khā'ēṅgē kyā, apanē jīvana kē li'ē nahīṁ lagā lē, yā tu kyā pīnā cāhi'ē, tuma sē kahatā hūṁ, aura na hī abhī taka apanē śarīra kē li'ē, tu kyā para ḍāla diyā jā'ēgā. Pōśāka sē mānsa sē adhika jīvana, aura śarīra nahīṁ hai?
Vē nahīṁ bōnā, na tō vē kāṭatē hai kē li'ē, aura na hī barns mēṁ ikaṭṭhā, abhī taka apanē svargīya pitā unhēṁ feedeth: 26 Havā kē fowls nihāranā. Tu vē kī tulanā mēṁ jyādā bēhatara nahīṁ haiṁ?
Sōcā lēkara āpa 27 jō unakē kada kē idhāra ēka cubit jōṛa sakatē haiṁ?
28 Aura kyōṁ lē tu pōśāka kē li'ē sōcā hai? Kṣētra kē gēndē para vicāra karēṁ, kaisē vē vikāsa, vē nahīṁ pariśrama, vē spina hai na tō:
29 Aura phira bhī maiṁ apanē sārē vibhava mēṁ bhī sulaimāna ina mēṁ sē ēka kī taraha arrayed nahīṁ thī, tuma sē kahatā hūṁ.
30 Kisa, bhagavāna tō dina kē li'ē hai jō kṣētra kī ghāsa, kapaṛē aura kala kē li'ē ōvana mēṁ ḍāla rahā hai, vaha bahuta adhika hai, thōṛā viśvāsa kī hē tu tuma kapaṛē nahīṁ karēgā?
31 Isali'ē hama kyā khānā cāhi'ē, kaha rahī hai, nahīṁ lagā lē? Yā, hama kyā pīnā cāhi'ē? Yā, sādhana hama pahanē kiyā jā'ēgā?
32 (Ina saba bātōṁ an'yajātiyōṁ apanē svargīya pitā kē li'ē:) Talāśa karanē kē bāda kē li'ē tu ina sabhī cījōṁ kī jarūrata hai ki jānatā.
33 Lēkina pahalē paramēśvara kē rājya, aura apanē dharma tu kī talāśa hai, aura ina saba bātōṁ tumasē kahatā jōṛā jā'ēgā.
34 Isali'ē kala kē li'ē nahīṁ lagā lē: Kala khuda kī cījōṁ kē li'ē sōcā lē jā'ēgā kē li'ē. Dina kē idhāra paryāpta burā'ī kyā hai

 

Apanī bhāṣā mēṁ bā'ibala kō ḍā'unalōḍa karanē kē li'ē cāhatē haiṁ yaha lik klika karēṁ.
Http://Www.BibleGateway.Com/Versions/
Yā aṅgrējī mēṁ bā'ibila ḍā'unalōḍa:
Http://Www.Baixaki.Com.Br/download/Bible-Seeker.Htm
Apanē dōstōṁ kē sātha sājhā karēṁ.

Nenhum comentário:

Postar um comentário