Jesus said to him: I am the way, the truth, and the life: no man comes to God except through me.

I am Alpha and Omega, the beginning and the end, the first and the last.
Blessed are they that do his commandments, that they may have right to the tree of life, and may enter in through the gates into the city.
For without are dogs, and sorcerers, and whoremongers, and murderers, and idolaters, and whosoever loveth and maketh a lie.

Translate

Total de visualizações de página

terça-feira, 3 de dezembro de 2013

Bā'ibila maithyū 9


Maithyū 9
1 Aura vaha ēka jahāja mēṁ pravēśa kiyā, aura para pārita kiyā, aura apanē hī śahara mēṁ āyā.
2 Aura, nihāranā, vē ēka bistara para paṛā, usē pakṣāghāta kē bīmāra ēka ādamī kē li'ē lāyā: Aura unakē viśvāsa dēkhakara yīśu pakṣāghāta kē bīmāra paryata nē kahā, bēṭā, acchā jayakāra kē hō, tērā pāpōṁ tujhē māpha kiyā.
3 Aura, nihāranā, lēkhakōṁ kē kucha khuda kō, isa ādamī blasphemeth bhītara kahā.
4 Yīśu nē unakē vicārōṁ kō jānatē hu'ē bhī kisa tu burā'ī apanē apanē mana mēṁ sōcatē haiṁ, nē kahā ki?
Kahanē kē li'ē āsāna hai ki kyā kē li'ē 5, tērē pāpa tumakō māpha kiyā, yā, kahanā uṭhatā hai, aura calanē kē li'ē?
6 Lēkina vaha tu (tō vaha pakṣāghāta kī bīmāra sē kahā, ) tērā bistara lē, uṭhō, aura tērā ghara paryata jānā, ādamī kā bēṭā pāpōṁ kō kṣamā karanē kē li'ē pr̥thvī para sattā hātha ki patā kara sakatē haiṁ.
7 Aura vaha uṭhī, aura usakē ghara calā gayā.
Bhīṛa dēkhā thā jaba 8 lēkina, vē marveled, aura puruṣōṁ kē idhāra aisī śakti dī thī jō bhagavāna, mahimā.
Yīśu vahāṁ sē āgē pārita rūpa mēṁ 9 aura, vaha kasṭama kī rasīda para baiṭhē maithyū nāma kē ēka ādamī, dēkhā, aura vaha usē paryata saith mujhē kā pālana karēṁ. Aura vaha uṭhī, aura usakā pīchā kiyā.
10 Aura yaha yīśu ghara mēṁ mānsa para baiṭhē thē, pārita karanē kē li'ē āyā thā, nihāranā, ka'ī publicans aura pāpiyōṁ āyā aura usē aura usakē cēlōṁ kē sātha baiṭha ga'ē.
11 Aura pharīsiyōṁ yaha dēkhā, tō vē apanē cēlōṁ sē kahā, kyōṁ publicans aura pāpiyōṁ kē sātha apanē māsṭara eateth?
Yīśu nē una sē kahā, mainnē sunā hai ki jaba 12 lēkina, vē kahatē haiṁ ki pūrē jarūrata nahīṁ ēka cikitsaka hō, lēkina vē bīmāra haiṁ.
13 Lēkina tu jā'ō aura usa meaneth, maiṁ balidāna dayā hai, aura nahīṁ hōgā kyā sīkha: Maiṁ dharmī kō bulānē āyā nahīṁ hūṁ, lēkina paścātāpa karanē kē li'ē pāpiyōṁ.
14 Phira kyōṁ karatē haiṁ hama aura pharīsī upavāsa bahudhā, kaha rahī hai, usē jŏna kē cēlōṁ kē li'ē āyā thā, lēkina tērā cēlōṁ tējī nahīṁ?
15 Aura yīśu bridechamber kē baccōṁ kē rūpa mēṁ lambē samaya taka dūl'hā unakē sātha hai, śōka kara sakatē haiṁ, una sē kahā? Lēkina dina dūl'hā una sē alaga kiyā jā'ēgā, jaba ātē haiṁ, aura phira vē tējī sē karēgā jā'ēgā.
16 Kō'ī bhī ādamī paridhāna sē taketh isē bharanē kē li'ē rakhā jātā hai, jō usakē li'ē, ēka purānē paridhāna paryata na'ē kapaṛē kā ēka ṭukaṛā putteth, aura kirāyā badatara banā diyā hai.
Kisī aura kī bōtalēṁ tōṛa, aura śarāba bāhara runneth, aura bōtalōṁ nāśa: 17 Puruṣōṁ purānī bōtalōṁ mēṁ na'ī śarāba ḍāla kara na tō lēkina vē na'ī bōtala mēṁ na'ī śarāba ḍāla diyā, aura dōnōṁ sanrakṣita kara rahē haiṁ.
Vaha unhēṁ paryata ina bātōṁ spake jabaki 18, nihāranā, vahām̐ ēka niścita śāsaka āyā, aura usē praṇāma kiyā, mērī bēṭī aba bhī mara cukā hai, kaha rahī: Lēkina ā ga'ē aura usa para tērā hātha rakhē, aura vaha jīvita rahēgā.
19 Aura yīśu uṭhī, aura usakā pīchā kiyā, aura isali'ē apanē cēlōṁ kiyā.
, Nihāranā, rakta kā ēka muddā bāraha sāla kē sātha rōgagrasta kiyā gayā thā jō ēka mahilā, 20 aura usakē pīchē āyā, aura usakē paridhāna kē hēma kō chu'ā:
21 Kē li'ē vaha maiṁ lēkina apanē paridhāna kō chū sakatā hai, tō maiṁ pūrī hō jā'ēgī, khuda kē bhītara kahā.
22 Parantu yīśu kē bārē mēṁ usē diyā, aura vaha usē dēkhā thā, unhōnnē kahā, bēṭī, acchā ārāma kī hō, tērā viśvāsa tumakō pūrā kiyā hātha. Aura aurata hai ki ēka ghaṇṭē sē pūrā kiyā gayā thā.
23 Aura yīśu śāsaka kē ghara mēṁ āyā, aura minstrels aura ēka śōra kara lōgōṁ kō dēkhā thā,
Naukarānī marā nahīṁ hai kē li'ē, lēkina sleepeth: 24 Usa nē una sē kahā, jagaha dīji'ē. Aura vē ghr̥ṇā kē li'ē usē ham̐sē.
Lōgōṁ kō āgē rakha diyā gayā jaba 25 lēkina, vaha andara calā gayā, aura usakē hātha sē lē liyā, aura naukarānī paṛī.
26 Aura prasid'dhi karaṇa hai ki sabhī dēśa mēṁ vidēśa calā gayā.
Yīśu idhara sē divaṅgata jaba 27 aura dō andhē rō rahī hai, aura dā'ūda kī tū bēṭā, hama para dayā karō, kaha rahī hai, usakā pīchā kiyā.
Vaha ghara mēṁ ā gayā thā jaba 28 aura, andhē usakē pāsa ā'ē: Aura unhēṁ paryata yīśu saith, maiṁ aisā karanē mēṁ sakṣama hūm̐ ki tu viśvāsa karō? Vē hām̐ , prabhu, usē paryata nē kahā.
29 Phira vaha tumhārē liyē hō apanē viśvāsa kē anusāra, kaha rahī hai, vaha unakī ām̐khōṁ kō chu'ā.
30 Aura unakī ām̐khōṁ khōlē ga'ē, aura yīśu straitly kō'ī ādamī yaha jānatē haiṁ ki dēkhēṁ, kaha rahī hai, una kā ārōpa lagāyā.
31 Parantu vē, vē divaṅgata thē, saba usa dēśa mēṁ vidēśa mēṁ unakī khyāti phaila gayā.
Vē bāhara calē ga'ē kē rūpa mēṁ 32, nihāranā, vē ēka mūka ādamī ēka śaitāna kē sātha pāsa karanē kē li'ē usē lāyā.
33 Aura śaitāna bāhara ḍālī ga'ī thī, jaba mūka spake: Aura bhīṛa yaha tō isarā'ila mēṁ kabhī nahīṁ dēkhā gayā thā, kaha rahī hai, marveled.
34 Parantu pharīsiyōṁ vaha śaitānōṁ kē rājakumāra kē mādhyama sē śaitānōṁ casteth, kahā.
35 Aura yīśu nē unakī sabhā'ōṁ mēṁ upadēśa, aura rājya kā susamācāra pracāra, aura lōgōṁ kē bīca hara bīmārī aura hara rōga kē upacāra, sabhī śaharōṁ aura gānvōṁ kē bārē mēṁ calā gayā.
36 Lēkina vaha bhīṛa kō dēkhā tō vē bēhōśa hō ga'ī, kyōṅki vaha una para dayā kē sātha lē jāyā gayā thā, aura bhēṛa kō'ī caravāhā hōnē kē rūpa mēṁ, vidēśa mēṁ bikharē hu'ē thē.
37 Phira vaha apanē śiṣyōṁ sē kahā, phasala sacamuca vipula hai saith, lēkina majadūrōṁ kucha kara rahē haiṁ;
Vaha apanī phasala mēṁ majadūrōṁ kō āgē bhēja dēṅgē ki 38 prārthanā tu phasala kī isali'ē prabhu, .
Apanī bhāṣā mēṁ bā'ibala kō ḍā'unalōḍa karanē kē li'ē cāhatē haiṁ yaha lik klika karēṁ.
Http://Www.BibleGateway.Com/Versions/
Yā aṅgrējī mēṁ bā'ibila ḍā'unalōḍa:
Http://Www.Baixaki.Com.Br/download/Bible-Seeker.Htm
Apanē dōstōṁ kē sātha sājhā karēṁ.

Nenhum comentário:

Postar um comentário