Jesus said to him: I am the way, the truth, and the life: no man comes to God except through me.

I am Alpha and Omega, the beginning and the end, the first and the last.
Blessed are they that do his commandments, that they may have right to the tree of life, and may enter in through the gates into the city.
For without are dogs, and sorcerers, and whoremongers, and murderers, and idolaters, and whosoever loveth and maketh a lie.

Translate

Total de visualizações de página

quarta-feira, 18 de dezembro de 2013

Bā'ibēla mathi 23




Mathi 23

1 Ēra parē, br̥nda karatē yīśu sēkhāna ō tām̐ra śiṣyadēra
2 Byabasthāra śikṣakarā balachē ō pharīśīrā mūsā' āsana basatē:
3 Samasta ata'ēba tārā āpanāra biḍa sabaṭā pālana ēbaṁ yē, mān'ya; kintu tādēra kāja parē tōmarā nā: Tārā balē, yadi ō nā.
4 Tārā bhārī bōjhā ēbaṁ bahana karā du: Khajanaka ābad'dha, ēbaṁ puruṣadēra kām̐dhēra tādēra lay jan'ya; kintu tārā nijērā'i tādēra āṅgulēra ēka saṅgē tādēra sarānō habē nā.
5 Kintu tārā puruṣēra dēkhā habē jan'ya kichu saba tādēra kāja: Tārā bistr̥ta tādēra phylacteries karā, ēbaṁ tādēra jāmā sīmānā bistr̥ta,
6 Ēbaṁ bhōja ē sarbōccē kakṣa, ēbaṁ sināga madhyē pradhāna āsana bhālōbāsi,
7 Ēbaṁ bājārēra śubhēcchā, ēbaṁ puruṣēra nāmē, ihudi, ihudi.
Ēka jan'ya āpanāra māsṭāra, ēmanaki khrīṣṭa; ēbaṁ sakala tōmarā bhā'idēra āchēna: 8 Kintu tōmarā ihudi nāmaka nā karā.
9 Ēbaṁ pr̥thibīra upara kē'u āpanāra bābāra kala: Ēka jan'ya sbargē yā āpanāra pitā haẏa.
10 Tōmarā kartā balā yētē āmarā'ō: Ēka jan'ya āpanāra māsṭāra, ēmanaki khrīṣṭa.
11 Kintu tōmādēra madhyē sarbaśrēṣṭha yē tini āpanāra bhr̥tya ha'ibēna.
12 Ẏē kē'u nijēkē hīna pratipanna ha'ibē tulā ha'ibē; ēbaṁ nijēkē nata karabē yē tini unnata karā habē.
13 Kintu'dhik byabasthāra śikṣaka ō pharīśīra dala, tōmarā bhaṇḍa! Tōmarā puruṣadēra birud'dhē sbargarājyē śāṭa āpa jan'ya: Tōmarā nijēdēra madhyē yāna, kē'u'i ina yā'ōẏāra likhē yē tōmarā tādēra bhugatē tta
14 Dhik tōmādēra, byabasthāra śikṣaka ō pharīśīra dala, tōmarā bhaṇḍa! Tōmarā bidhabā' ghara gilā, ēbaṁ ēkaṭi bhaṇḍāmi jan'ya dīrgha prārthanā karā jan'ya: Ata'ēba tōmarā bēśī abhiśāpa prāpta ha'ibē.
15 Dhik tōmādēra, byabasthāra śikṣaka ō pharīśīra dala, tōmarā bhaṇḍa! Tōmarā kampāsa samudra ēbaṁ ēka dharmāntarita karā jami, ēbaṁ tini tairi karā haẏa, takhana tōmarā nijēdēra cēẏē tākē dbiguṇa narakēra ārō santāna nē'ōẏāra jan'ya.
16 Dhik tōmādēra, ẏē kē'u mandirēra śapatha karabē, balatē yā tōmarā andha gā'iḍa, , ēṭā kichu'i kintu mandirēra sbarṇa śapatha karabē yē kēha, tini ēkaṭi dēnādāra haẏa!
17 Tōmarā bōkā lōkadēra sahita ēbaṁ andha: Br̥hattara kinā jan'ya, sbarṇa, bā sbarṇa pabitra yē mandirēra?
, 18 Ēbaṁ, kēha bēdi śapatha karabē tā kichu'i; kintu ẏē kē'u ēṭi upara yē upahāra dbārā nāmē'ō śapatha, sē dōṣī haẏa.
19 Tōmarā bōkā lōkadēra sahita ēbaṁ andha: Br̥hattara kinā jan'ya, upahāra, bā upahāra pabitra yē bēdi?
20 Yē kē'u ata'ēba ēṭā dbārā nāmē'ō śapatha bēdi, , dbārā ēbaṁ uhāra sabakichura śapatha karabē.
21 Āra yē kē'u tāhātē bāsa yē ēṭi dbārā nāmē'ō śapatha mandira, , dbārā ēbaṁ tākē śapatha karabē.
22 Ēbaṁ uhāra sitteth yē īśbarēra sinhāsana dbārā nāmē'ō śapatha sbarga, , dbārā ēbaṁ tākē śapatha karabē yē sē.
23 Dhik tōmādēra, byabasthāra śikṣaka ō pharīśīra dala, tōmarā bhaṇḍa! Tōmarā bētana pudinā, mauri ō jīrā ēra daśamānśa, ēbaṁ ā'inēra gurutara biṣaẏa bāda dē'ōẏā haẏēchē, yadi rāẏa, rahamata, ēbaṁ biśbāsa: Ē'i tōmarā kr̥takarmēra jan'ya, ēbaṁ an'yān'ya pūrbābasthāẏa phērānō chēṛē nā kartabya.
Ēkaṭi uṭa gēlā ēkaṭi maśā ē yā sṭrēna, ēbaṁ 24 tōmarā andha gā'iḍa, .
25 Dhik tōmādēra, byabasthāra śikṣaka ō pharīśīra dala, tōmarā bhaṇḍa! Tōmarā kāpēra ō thālā bā'irē pariṣkāra karatē, kintu tārā cām̐dābāji ēbaṁ bāṛati pūrṇa madhyē jan'ya.
26 Tumi andha pharīśī, tādēra bā'irē āra'ō pariṣkāra hatē pārē yē, prathama yē kāpa ēbaṁ thālā madhyē yā dhōẏā.
27 Dhik tōmādēra, byabasthāra śikṣaka ō pharīśīra dala, tōmarā bhaṇḍa! Tōmarā prakr̥tapakṣē bāhyika sundara pradarśita yā whited kabarēra, kāchē bhālō, kintu mr̥ta puruṣadēra hāṛa sampūrṇa, ēbaṁ saba rakama ēra madhyē haẏa.
28 Ēmanaki, tā'i tōmarā ṭhika sē'irakama, bā'irēra lōkadēra cōkhē dhārmika, kintu tōmarā madhyē bhaṇḍāmi ō durbr̥tti pūrṇa.
29 Dhik tōmādēra, byabasthāra śikṣaka ō pharīśīra dala, tōmarā bhaṇḍa! Tōmarā bhābabādīdēra samādhi nirmāṇa, ēbaṁ saṯkarmaśīla ēra kabarēra ābharaṇa kāraṇa,
30 Ēbaṁ, balatē āmarā āmādēra pūrbapuruṣadēra madhyē chila, āmarā nabī raktē tādēra saṅgē bhāgī habē nā.
31 Tā'i tōmarā bhābabādīdēra hatyā yā tādēra santānadēra yē, nijēra kāchē sākṣī hatē.
32 Pūraṇa tōmarā āpa tārapara āpanāra pūrbapuruṣadēra parimāpa.
33 Tōmarā sāpa, sāpēra tōmarā prajanmēra, kibhābē tōmarā jāhānnāmēra abhiśāpa abyāhati pārēna?
34 Tā'i, 'dēkha, āmi āpanākē nabī, ēbaṁ abhijña puruṣa, ō byabasthāra śikṣakadēra kāchē pāṭhātē: Ēbaṁ tādēra kichu tōmarā hatyā ō kruśē dēba; ēbaṁ tādēra kichu tōmarā āpanāra sināga madhyē cābuka mārabē, ēbaṁ śahara thēkē śahara thēkē tādēra nirẏātana karabē:
35 Āpanāra upara yē tōmarā mandira ō yajñabēdīra mājhakhānē hatyā yādēra Barachias, ēra sakhariẏa putra rakta kāchē saṯkarmaśīla ābēla rakta thēkē, pr̥thibīra upara cālā saba saṯkarmaśīla rakta āsatē pārē.
36 Āmi tōmādēra satyi balachi, samasta ē'i jinisa ē'i prajanmēra upara āsabē.
37 Hē jērujālēma, jērujālēma, nabī narahatyā, ēbaṁ āpanāra kāchē pāṭhānō haẏa yā tādēra stonest yē tumi, kata ghana ghana āmi ēkaṭā muragi tāra u'insa adhīna tāra muragi kuṛāẏa ēmanaki hisābē, ēkasaṅgē tōmāra santānadēra jaṛō habē, āra tōmarā habē nā!
38 Dēkha, āpanāra ghara janaśūn'ya tōmādēra chēṛē dē'ōẏā haẏa.
Tōmarā balabē paryanta āmi tōmādēra balachi 39 jan'ya, tōmarā dhan'ya, , ata: Para āmākē dēkhatē nā ha'ibē prabhura nāmē āsachēna yē tini haẏa.

Āpanāra bhāṣāẏa bā'ibēla ḍā'unalōḍa karatē anupasthita ē'i Lik klika karuna.

Http://Www.BibleGateway.Com/Versions/

Http://Ebible.Org/

Khēmēra - http://Ebible.Org/khm/

Athabā inrēji bā'ibēla ḍā'unalōḍa karuna:

Http://Www.Baixaki.Com.Br/download/Bible-Seeker.Htm



Āpanāra bandhudēra sāthē śēẏāra karuna.

Nenhum comentário:

Postar um comentário